Catuḥ śatikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुः शतिका

Āryadevasya tannāmanopalabdhagranthabhāgāḥ



catuḥ śatikā



1.21. śatruvat yānti te kālā niyamena kṣaṇādayaḥ|

sarvvathā tena te rāgaḥ śatrubhūteṣu teṣu mā||21||



1.22. viprayogabhayādgehānna nirgacchami [durmmate]|

[vivicya] nāma kartavyaṃ kuryyāddaṇḍena ko budhaḥ||22||



2.7. śarīraṃ sucireṇāpi sukhasya svaṃ na jāyate|

pareṇābhibhavo nāma svabhāvasya na yujyate||32||



2.8. agrayāṇāṃ mānasaṃ duḥkhamitareṣāṃ śarīrajam|

duḥkhadvayena lokoyamahanyahani hanyate||33||



2.9. kalpanāyāḥ sukhaṃ vaśyaṃ vaśyādduḥkhasya kalpanā|

atosti kiñcit sarvvatra na duḥkhādvalamantaram||34||



2.10. kālo yathā yathā yāti duḥkhavṛddhistatha tathā|

tasmāt kaḍevarasyāsya paravadṛśyate sukham||35||



2.11. vyādhayo'nye ca dṛśyante yāvanto duḥkhahetavaḥ|

tāvanto na tu dṛśyante narāṇāṃ sukhahetavaḥ||36||



2.12. sukhasya varddhamānasya yathā dṛṣṭo viparyayaḥ|

duḥkhasya varddhamānasya tathā nāsti viparyayaḥ||37||



3.13. pratināsikayā tuṣṭiḥ syāddhīnāṅgasya kasyacit|

rāgo'śucipratīkāre puṣpādāviṣyate tathā||73||



3.24. śuci nāma ca tadyuktaṃ vairāgyaṃ yatra jāyate|

na ca so'sti kvacidbhāvo niyayād rāgakāraṇam||74||



3.25. anityamaśubhaṃ duḥkhamanātmeti catuṣṭayam|

ekasminneva sarvāṇi sambharvānta samāsataḥ||75||



4.1. ahaṃ mameti vā darpaḥ sataḥ kasya bhaved bhave|

yasmāt sarvve'pi sāmānyā viṣayāḥ sarvva dehinām||76||



4.2. gaṇadāsasya te darpaḥ ṣaḍbhāgena bhṛtasya kaḥ|

jāyate'dhikṛte kāryyamāyattaṃ yatra tatra vā||77||



4.14. ṛṣīṇāṃ ceṣṭitaṃ sarvva kurvīta na vicakṣaṇaḥ|

hīnamadhyaviśiṣṭatvaṃ yasmātteṣvapi vidyate||89||



4.15. putravat pālito lokaḥ purataḥ pārthivaiḥ śubhaiḥ|

mṛgāraṇyīkṛtaḥ so'dya kalidharmasamāśritaiḥ||90||



4.16. chidraprahāriṇaḥ pāpaṃ yadi rājño na vidyate|

anyeṣāmapi caurāṇāṃ tat prāgeva na vidyate||91||



4.17. sarvvasvasya parityāgo madyādiṣu na pūjitaḥ|

ātmano'pi parityāgaḥ kiṃ manye pūjito raṇe||92||



4.23. vipro'pi karmmanā śūdraḥ kena manye na jāyate||98||



4.24. pāpasyaiśvaryyavadrājan saṃvibhāgo na vidyate|

vidvānnāma parasyārthe kaḥ kuryyādāyatovadhaṃ||99||



4.25. dṛṣṭvā samān viśiṣṭāṃśca parāṃśchaktisamanvitān|

aiśvāryajanito mānaḥ satāṃ hṛdi na tiṣṭhati||100||



5.1. na ceṣṭā kila buddhānāmasti kācidakāraṇā|

niḥśvāso'pi hitāyaiva prāṇināṃ saṃpravarttatte||101||